Declension table of ?goṣṭhagocara

Deva

MasculineSingularDualPlural
Nominativegoṣṭhagocaraḥ goṣṭhagocarau goṣṭhagocarāḥ
Vocativegoṣṭhagocara goṣṭhagocarau goṣṭhagocarāḥ
Accusativegoṣṭhagocaram goṣṭhagocarau goṣṭhagocarān
Instrumentalgoṣṭhagocareṇa goṣṭhagocarābhyām goṣṭhagocaraiḥ goṣṭhagocarebhiḥ
Dativegoṣṭhagocarāya goṣṭhagocarābhyām goṣṭhagocarebhyaḥ
Ablativegoṣṭhagocarāt goṣṭhagocarābhyām goṣṭhagocarebhyaḥ
Genitivegoṣṭhagocarasya goṣṭhagocarayoḥ goṣṭhagocarāṇām
Locativegoṣṭhagocare goṣṭhagocarayoḥ goṣṭhagocareṣu

Compound goṣṭhagocara -

Adverb -goṣṭhagocaram -goṣṭhagocarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria