Declension table of ?goṣṭhagata

Deva

NeuterSingularDualPlural
Nominativegoṣṭhagatam goṣṭhagate goṣṭhagatāni
Vocativegoṣṭhagata goṣṭhagate goṣṭhagatāni
Accusativegoṣṭhagatam goṣṭhagate goṣṭhagatāni
Instrumentalgoṣṭhagatena goṣṭhagatābhyām goṣṭhagataiḥ
Dativegoṣṭhagatāya goṣṭhagatābhyām goṣṭhagatebhyaḥ
Ablativegoṣṭhagatāt goṣṭhagatābhyām goṣṭhagatebhyaḥ
Genitivegoṣṭhagatasya goṣṭhagatayoḥ goṣṭhagatānām
Locativegoṣṭhagate goṣṭhagatayoḥ goṣṭhagateṣu

Compound goṣṭhagata -

Adverb -goṣṭhagatam -goṣṭhagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria