Declension table of ?goṣṭhagata

Deva

MasculineSingularDualPlural
Nominativegoṣṭhagataḥ goṣṭhagatau goṣṭhagatāḥ
Vocativegoṣṭhagata goṣṭhagatau goṣṭhagatāḥ
Accusativegoṣṭhagatam goṣṭhagatau goṣṭhagatān
Instrumentalgoṣṭhagatena goṣṭhagatābhyām goṣṭhagataiḥ goṣṭhagatebhiḥ
Dativegoṣṭhagatāya goṣṭhagatābhyām goṣṭhagatebhyaḥ
Ablativegoṣṭhagatāt goṣṭhagatābhyām goṣṭhagatebhyaḥ
Genitivegoṣṭhagatasya goṣṭhagatayoḥ goṣṭhagatānām
Locativegoṣṭhagate goṣṭhagatayoḥ goṣṭhagateṣu

Compound goṣṭhagata -

Adverb -goṣṭhagatam -goṣṭhagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria