Declension table of ?goṣṭhāna

Deva

NeuterSingularDualPlural
Nominativegoṣṭhānam goṣṭhāne goṣṭhānāni
Vocativegoṣṭhāna goṣṭhāne goṣṭhānāni
Accusativegoṣṭhānam goṣṭhāne goṣṭhānāni
Instrumentalgoṣṭhānena goṣṭhānābhyām goṣṭhānaiḥ
Dativegoṣṭhānāya goṣṭhānābhyām goṣṭhānebhyaḥ
Ablativegoṣṭhānāt goṣṭhānābhyām goṣṭhānebhyaḥ
Genitivegoṣṭhānasya goṣṭhānayoḥ goṣṭhānānām
Locativegoṣṭhāne goṣṭhānayoḥ goṣṭhāneṣu

Compound goṣṭhāna -

Adverb -goṣṭhānam -goṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria