Declension table of ?goṣṭhāgāra

Deva

MasculineSingularDualPlural
Nominativegoṣṭhāgāraḥ goṣṭhāgārau goṣṭhāgārāḥ
Vocativegoṣṭhāgāra goṣṭhāgārau goṣṭhāgārāḥ
Accusativegoṣṭhāgāram goṣṭhāgārau goṣṭhāgārān
Instrumentalgoṣṭhāgāreṇa goṣṭhāgārābhyām goṣṭhāgāraiḥ goṣṭhāgārebhiḥ
Dativegoṣṭhāgārāya goṣṭhāgārābhyām goṣṭhāgārebhyaḥ
Ablativegoṣṭhāgārāt goṣṭhāgārābhyām goṣṭhāgārebhyaḥ
Genitivegoṣṭhāgārasya goṣṭhāgārayoḥ goṣṭhāgārāṇām
Locativegoṣṭhāgāre goṣṭhāgārayoḥ goṣṭhāgāreṣu

Compound goṣṭhāgāra -

Adverb -goṣṭhāgāram -goṣṭhāgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria