Declension table of ?goṣṭhādhyakṣa

Deva

MasculineSingularDualPlural
Nominativegoṣṭhādhyakṣaḥ goṣṭhādhyakṣau goṣṭhādhyakṣāḥ
Vocativegoṣṭhādhyakṣa goṣṭhādhyakṣau goṣṭhādhyakṣāḥ
Accusativegoṣṭhādhyakṣam goṣṭhādhyakṣau goṣṭhādhyakṣān
Instrumentalgoṣṭhādhyakṣeṇa goṣṭhādhyakṣābhyām goṣṭhādhyakṣaiḥ goṣṭhādhyakṣebhiḥ
Dativegoṣṭhādhyakṣāya goṣṭhādhyakṣābhyām goṣṭhādhyakṣebhyaḥ
Ablativegoṣṭhādhyakṣāt goṣṭhādhyakṣābhyām goṣṭhādhyakṣebhyaḥ
Genitivegoṣṭhādhyakṣasya goṣṭhādhyakṣayoḥ goṣṭhādhyakṣāṇām
Locativegoṣṭhādhyakṣe goṣṭhādhyakṣayoḥ goṣṭhādhyakṣeṣu

Compound goṣṭhādhyakṣa -

Adverb -goṣṭhādhyakṣam -goṣṭhādhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria