Declension table of ?goṇikāputra

Deva

MasculineSingularDualPlural
Nominativegoṇikāputraḥ goṇikāputrau goṇikāputrāḥ
Vocativegoṇikāputra goṇikāputrau goṇikāputrāḥ
Accusativegoṇikāputram goṇikāputrau goṇikāputrān
Instrumentalgoṇikāputreṇa goṇikāputrābhyām goṇikāputraiḥ goṇikāputrebhiḥ
Dativegoṇikāputrāya goṇikāputrābhyām goṇikāputrebhyaḥ
Ablativegoṇikāputrāt goṇikāputrābhyām goṇikāputrebhyaḥ
Genitivegoṇikāputrasya goṇikāputrayoḥ goṇikāputrāṇām
Locativegoṇikāputre goṇikāputrayoḥ goṇikāputreṣu

Compound goṇikāputra -

Adverb -goṇikāputram -goṇikāputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria