Declension table of ?gnāvatā

Deva

FeminineSingularDualPlural
Nominativegnāvatā gnāvate gnāvatāḥ
Vocativegnāvate gnāvate gnāvatāḥ
Accusativegnāvatām gnāvate gnāvatāḥ
Instrumentalgnāvatayā gnāvatābhyām gnāvatābhiḥ
Dativegnāvatāyai gnāvatābhyām gnāvatābhyaḥ
Ablativegnāvatāyāḥ gnāvatābhyām gnāvatābhyaḥ
Genitivegnāvatāyāḥ gnāvatayoḥ gnāvatānām
Locativegnāvatāyām gnāvatayoḥ gnāvatāsu

Adverb -gnāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria