Declension table of ?gnāvat

Deva

NeuterSingularDualPlural
Nominativegnāvat gnāvantī gnāvatī gnāvanti
Vocativegnāvat gnāvantī gnāvatī gnāvanti
Accusativegnāvat gnāvantī gnāvatī gnāvanti
Instrumentalgnāvatā gnāvadbhyām gnāvadbhiḥ
Dativegnāvate gnāvadbhyām gnāvadbhyaḥ
Ablativegnāvataḥ gnāvadbhyām gnāvadbhyaḥ
Genitivegnāvataḥ gnāvatoḥ gnāvatām
Locativegnāvati gnāvatoḥ gnāvatsu

Adverb -gnāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria