Declension table of ?gnāvat

Deva

MasculineSingularDualPlural
Nominativegnāvān gnāvantau gnāvantaḥ
Vocativegnāvan gnāvantau gnāvantaḥ
Accusativegnāvantam gnāvantau gnāvataḥ
Instrumentalgnāvatā gnāvadbhyām gnāvadbhiḥ
Dativegnāvate gnāvadbhyām gnāvadbhyaḥ
Ablativegnāvataḥ gnāvadbhyām gnāvadbhyaḥ
Genitivegnāvataḥ gnāvatoḥ gnāvatām
Locativegnāvati gnāvatoḥ gnāvatsu

Compound gnāvat -

Adverb -gnāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria