Declension table of ?gluntha

Deva

MasculineSingularDualPlural
Nominativeglunthaḥ glunthau glunthāḥ
Vocativegluntha glunthau glunthāḥ
Accusativegluntham glunthau glunthān
Instrumentalglunthena glunthābhyām glunthaiḥ glunthebhiḥ
Dativeglunthāya glunthābhyām glunthebhyaḥ
Ablativeglunthāt glunthābhyām glunthebhyaḥ
Genitiveglunthasya glunthayoḥ glunthānām
Locativeglunthe glunthayoḥ gluntheṣu

Compound gluntha -

Adverb -gluntham -glunthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria