Declension table of ?glaucukāyanaka

Deva

NeuterSingularDualPlural
Nominativeglaucukāyanakam glaucukāyanake glaucukāyanakāni
Vocativeglaucukāyanaka glaucukāyanake glaucukāyanakāni
Accusativeglaucukāyanakam glaucukāyanake glaucukāyanakāni
Instrumentalglaucukāyanakena glaucukāyanakābhyām glaucukāyanakaiḥ
Dativeglaucukāyanakāya glaucukāyanakābhyām glaucukāyanakebhyaḥ
Ablativeglaucukāyanakāt glaucukāyanakābhyām glaucukāyanakebhyaḥ
Genitiveglaucukāyanakasya glaucukāyanakayoḥ glaucukāyanakānām
Locativeglaucukāyanake glaucukāyanakayoḥ glaucukāyanakeṣu

Compound glaucukāyanaka -

Adverb -glaucukāyanakam -glaucukāyanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria