Declension table of ?glasta

Deva

NeuterSingularDualPlural
Nominativeglastam glaste glastāni
Vocativeglasta glaste glastāni
Accusativeglastam glaste glastāni
Instrumentalglastena glastābhyām glastaiḥ
Dativeglastāya glastābhyām glastebhyaḥ
Ablativeglastāt glastābhyām glastebhyaḥ
Genitiveglastasya glastayoḥ glastānām
Locativeglaste glastayoḥ glasteṣu

Compound glasta -

Adverb -glastam -glastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria