Declension table of ?glapita

Deva

NeuterSingularDualPlural
Nominativeglapitam glapite glapitāni
Vocativeglapita glapite glapitāni
Accusativeglapitam glapite glapitāni
Instrumentalglapitena glapitābhyām glapitaiḥ
Dativeglapitāya glapitābhyām glapitebhyaḥ
Ablativeglapitāt glapitābhyām glapitebhyaḥ
Genitiveglapitasya glapitayoḥ glapitānām
Locativeglapite glapitayoḥ glapiteṣu

Compound glapita -

Adverb -glapitam -glapitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria