Declension table of ?glapita

Deva

MasculineSingularDualPlural
Nominativeglapitaḥ glapitau glapitāḥ
Vocativeglapita glapitau glapitāḥ
Accusativeglapitam glapitau glapitān
Instrumentalglapitena glapitābhyām glapitaiḥ glapitebhiḥ
Dativeglapitāya glapitābhyām glapitebhyaḥ
Ablativeglapitāt glapitābhyām glapitebhyaḥ
Genitiveglapitasya glapitayoḥ glapitānām
Locativeglapite glapitayoḥ glapiteṣu

Compound glapita -

Adverb -glapitam -glapitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria