Declension table of ?glāyaka

Deva

MasculineSingularDualPlural
Nominativeglāyakaḥ glāyakau glāyakāḥ
Vocativeglāyaka glāyakau glāyakāḥ
Accusativeglāyakam glāyakau glāyakān
Instrumentalglāyakena glāyakābhyām glāyakaiḥ glāyakebhiḥ
Dativeglāyakāya glāyakābhyām glāyakebhyaḥ
Ablativeglāyakāt glāyakābhyām glāyakebhyaḥ
Genitiveglāyakasya glāyakayoḥ glāyakānām
Locativeglāyake glāyakayoḥ glāyakeṣu

Compound glāyaka -

Adverb -glāyakam -glāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria