Declension table of ?glātu

Deva

NeuterSingularDualPlural
Nominativeglātu glātunī glātūni
Vocativeglātu glātunī glātūni
Accusativeglātu glātunī glātūni
Instrumentalglātunā glātubhyām glātubhiḥ
Dativeglātune glātubhyām glātubhyaḥ
Ablativeglātunaḥ glātubhyām glātubhyaḥ
Genitiveglātunaḥ glātunoḥ glātūnām
Locativeglātuni glātunoḥ glātuṣu

Compound glātu -

Adverb -glātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria