Declension table of ?glātu

Deva

MasculineSingularDualPlural
Nominativeglātuḥ glātū glātavaḥ
Vocativeglāto glātū glātavaḥ
Accusativeglātum glātū glātūn
Instrumentalglātunā glātubhyām glātubhiḥ
Dativeglātave glātubhyām glātubhyaḥ
Ablativeglātoḥ glātubhyām glātubhyaḥ
Genitiveglātoḥ glātvoḥ glātūnām
Locativeglātau glātvoḥ glātuṣu

Compound glātu -

Adverb -glātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria