Declension table of glāpita

Deva

NeuterSingularDualPlural
Nominativeglāpitam glāpite glāpitāni
Vocativeglāpita glāpite glāpitāni
Accusativeglāpitam glāpite glāpitāni
Instrumentalglāpitena glāpitābhyām glāpitaiḥ
Dativeglāpitāya glāpitābhyām glāpitebhyaḥ
Ablativeglāpitāt glāpitābhyām glāpitebhyaḥ
Genitiveglāpitasya glāpitayoḥ glāpitānām
Locativeglāpite glāpitayoḥ glāpiteṣu

Compound glāpita -

Adverb -glāpitam -glāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria