Declension table of glāpita

Deva

MasculineSingularDualPlural
Nominativeglāpitaḥ glāpitau glāpitāḥ
Vocativeglāpita glāpitau glāpitāḥ
Accusativeglāpitam glāpitau glāpitān
Instrumentalglāpitena glāpitābhyām glāpitaiḥ glāpitebhiḥ
Dativeglāpitāya glāpitābhyām glāpitebhyaḥ
Ablativeglāpitāt glāpitābhyām glāpitebhyaḥ
Genitiveglāpitasya glāpitayoḥ glāpitānām
Locativeglāpite glāpitayoḥ glāpiteṣu

Compound glāpita -

Adverb -glāpitam -glāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria