Declension table of ?girvaṇasyu

Deva

NeuterSingularDualPlural
Nominativegirvaṇasyu girvaṇasyunī girvaṇasyūni
Vocativegirvaṇasyu girvaṇasyunī girvaṇasyūni
Accusativegirvaṇasyu girvaṇasyunī girvaṇasyūni
Instrumentalgirvaṇasyunā girvaṇasyubhyām girvaṇasyubhiḥ
Dativegirvaṇasyune girvaṇasyubhyām girvaṇasyubhyaḥ
Ablativegirvaṇasyunaḥ girvaṇasyubhyām girvaṇasyubhyaḥ
Genitivegirvaṇasyunaḥ girvaṇasyunoḥ girvaṇasyūnām
Locativegirvaṇasyuni girvaṇasyunoḥ girvaṇasyuṣu

Compound girvaṇasyu -

Adverb -girvaṇasyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria