Declension table of ?girivāsin

Deva

MasculineSingularDualPlural
Nominativegirivāsī girivāsinau girivāsinaḥ
Vocativegirivāsin girivāsinau girivāsinaḥ
Accusativegirivāsinam girivāsinau girivāsinaḥ
Instrumentalgirivāsinā girivāsibhyām girivāsibhiḥ
Dativegirivāsine girivāsibhyām girivāsibhyaḥ
Ablativegirivāsinaḥ girivāsibhyām girivāsibhyaḥ
Genitivegirivāsinaḥ girivāsinoḥ girivāsinām
Locativegirivāsini girivāsinoḥ girivāsiṣu

Compound girivāsi -

Adverb -girivāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria