Declension table of ?girimāna

Deva

MasculineSingularDualPlural
Nominativegirimānaḥ girimānau girimānāḥ
Vocativegirimāna girimānau girimānāḥ
Accusativegirimānam girimānau girimānān
Instrumentalgirimānena girimānābhyām girimānaiḥ girimānebhiḥ
Dativegirimānāya girimānābhyām girimānebhyaḥ
Ablativegirimānāt girimānābhyām girimānebhyaḥ
Genitivegirimānasya girimānayoḥ girimānānām
Locativegirimāne girimānayoḥ girimāneṣu

Compound girimāna -

Adverb -girimānam -girimānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria