Declension table of ?girikṣipa

Deva

MasculineSingularDualPlural
Nominativegirikṣipaḥ girikṣipau girikṣipāḥ
Vocativegirikṣipa girikṣipau girikṣipāḥ
Accusativegirikṣipam girikṣipau girikṣipān
Instrumentalgirikṣipeṇa girikṣipābhyām girikṣipaiḥ girikṣipebhiḥ
Dativegirikṣipāya girikṣipābhyām girikṣipebhyaḥ
Ablativegirikṣipāt girikṣipābhyām girikṣipebhyaḥ
Genitivegirikṣipasya girikṣipayoḥ girikṣipāṇām
Locativegirikṣipe girikṣipayoḥ girikṣipeṣu

Compound girikṣipa -

Adverb -girikṣipam -girikṣipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria