Declension table of ?girijvarasamudbhava

Deva

MasculineSingularDualPlural
Nominativegirijvarasamudbhavaḥ girijvarasamudbhavau girijvarasamudbhavāḥ
Vocativegirijvarasamudbhava girijvarasamudbhavau girijvarasamudbhavāḥ
Accusativegirijvarasamudbhavam girijvarasamudbhavau girijvarasamudbhavān
Instrumentalgirijvarasamudbhavena girijvarasamudbhavābhyām girijvarasamudbhavaiḥ girijvarasamudbhavebhiḥ
Dativegirijvarasamudbhavāya girijvarasamudbhavābhyām girijvarasamudbhavebhyaḥ
Ablativegirijvarasamudbhavāt girijvarasamudbhavābhyām girijvarasamudbhavebhyaḥ
Genitivegirijvarasamudbhavasya girijvarasamudbhavayoḥ girijvarasamudbhavānām
Locativegirijvarasamudbhave girijvarasamudbhavayoḥ girijvarasamudbhaveṣu

Compound girijvarasamudbhava -

Adverb -girijvarasamudbhavam -girijvarasamudbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria