Declension table of ?girīśa

Deva

MasculineSingularDualPlural
Nominativegirīśaḥ girīśau girīśāḥ
Vocativegirīśa girīśau girīśāḥ
Accusativegirīśam girīśau girīśān
Instrumentalgirīśena girīśābhyām girīśaiḥ girīśebhiḥ
Dativegirīśāya girīśābhyām girīśebhyaḥ
Ablativegirīśāt girīśābhyām girīśebhyaḥ
Genitivegirīśasya girīśayoḥ girīśānām
Locativegirīśe girīśayoḥ girīśeṣu

Compound girīśa -

Adverb -girīśam -girīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria