Declension table of ?giridhātu

Deva

MasculineSingularDualPlural
Nominativegiridhātuḥ giridhātū giridhātavaḥ
Vocativegiridhāto giridhātū giridhātavaḥ
Accusativegiridhātum giridhātū giridhātūn
Instrumentalgiridhātunā giridhātubhyām giridhātubhiḥ
Dativegiridhātave giridhātubhyām giridhātubhyaḥ
Ablativegiridhātoḥ giridhātubhyām giridhātubhyaḥ
Genitivegiridhātoḥ giridhātvoḥ giridhātūnām
Locativegiridhātau giridhātvoḥ giridhātuṣu

Compound giridhātu -

Adverb -giridhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria