Declension table of ?gītavādana

Deva

NeuterSingularDualPlural
Nominativegītavādanam gītavādane gītavādanāni
Vocativegītavādana gītavādane gītavādanāni
Accusativegītavādanam gītavādane gītavādanāni
Instrumentalgītavādanena gītavādanābhyām gītavādanaiḥ
Dativegītavādanāya gītavādanābhyām gītavādanebhyaḥ
Ablativegītavādanāt gītavādanābhyām gītavādanebhyaḥ
Genitivegītavādanasya gītavādanayoḥ gītavādanānām
Locativegītavādane gītavādanayoḥ gītavādaneṣu

Compound gītavādana -

Adverb -gītavādanam -gītavādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria