Declension table of ?gītapustakasaṅgraha

Deva

MasculineSingularDualPlural
Nominativegītapustakasaṅgrahaḥ gītapustakasaṅgrahau gītapustakasaṅgrahāḥ
Vocativegītapustakasaṅgraha gītapustakasaṅgrahau gītapustakasaṅgrahāḥ
Accusativegītapustakasaṅgraham gītapustakasaṅgrahau gītapustakasaṅgrahān
Instrumentalgītapustakasaṅgraheṇa gītapustakasaṅgrahābhyām gītapustakasaṅgrahaiḥ gītapustakasaṅgrahebhiḥ
Dativegītapustakasaṅgrahāya gītapustakasaṅgrahābhyām gītapustakasaṅgrahebhyaḥ
Ablativegītapustakasaṅgrahāt gītapustakasaṅgrahābhyām gītapustakasaṅgrahebhyaḥ
Genitivegītapustakasaṅgrahasya gītapustakasaṅgrahayoḥ gītapustakasaṅgrahāṇām
Locativegītapustakasaṅgrahe gītapustakasaṅgrahayoḥ gītapustakasaṅgraheṣu

Compound gītapustakasaṅgraha -

Adverb -gītapustakasaṅgraham -gītapustakasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria