Declension table of ?gītanṛtya

Deva

NeuterSingularDualPlural
Nominativegītanṛtyam gītanṛtye gītanṛtyāni
Vocativegītanṛtya gītanṛtye gītanṛtyāni
Accusativegītanṛtyam gītanṛtye gītanṛtyāni
Instrumentalgītanṛtyena gītanṛtyābhyām gītanṛtyaiḥ
Dativegītanṛtyāya gītanṛtyābhyām gītanṛtyebhyaḥ
Ablativegītanṛtyāt gītanṛtyābhyām gītanṛtyebhyaḥ
Genitivegītanṛtyasya gītanṛtyayoḥ gītanṛtyānām
Locativegītanṛtye gītanṛtyayoḥ gītanṛtyeṣu

Compound gītanṛtya -

Adverb -gītanṛtyam -gītanṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria