Declension table of ?gītakṣama

Deva

NeuterSingularDualPlural
Nominativegītakṣamam gītakṣame gītakṣamāṇi
Vocativegītakṣama gītakṣame gītakṣamāṇi
Accusativegītakṣamam gītakṣame gītakṣamāṇi
Instrumentalgītakṣameṇa gītakṣamābhyām gītakṣamaiḥ
Dativegītakṣamāya gītakṣamābhyām gītakṣamebhyaḥ
Ablativegītakṣamāt gītakṣamābhyām gītakṣamebhyaḥ
Genitivegītakṣamasya gītakṣamayoḥ gītakṣamāṇām
Locativegītakṣame gītakṣamayoḥ gītakṣameṣu

Compound gītakṣama -

Adverb -gītakṣamam -gītakṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria