Declension table of ?gītakṣama

Deva

MasculineSingularDualPlural
Nominativegītakṣamaḥ gītakṣamau gītakṣamāḥ
Vocativegītakṣama gītakṣamau gītakṣamāḥ
Accusativegītakṣamam gītakṣamau gītakṣamān
Instrumentalgītakṣameṇa gītakṣamābhyām gītakṣamaiḥ gītakṣamebhiḥ
Dativegītakṣamāya gītakṣamābhyām gītakṣamebhyaḥ
Ablativegītakṣamāt gītakṣamābhyām gītakṣamebhyaḥ
Genitivegītakṣamasya gītakṣamayoḥ gītakṣamāṇām
Locativegītakṣame gītakṣamayoḥ gītakṣameṣu

Compound gītakṣama -

Adverb -gītakṣamam -gītakṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria