Declension table of ?gītabandhana

Deva

NeuterSingularDualPlural
Nominativegītabandhanam gītabandhane gītabandhanāni
Vocativegītabandhana gītabandhane gītabandhanāni
Accusativegītabandhanam gītabandhane gītabandhanāni
Instrumentalgītabandhanena gītabandhanābhyām gītabandhanaiḥ
Dativegītabandhanāya gītabandhanābhyām gītabandhanebhyaḥ
Ablativegītabandhanāt gītabandhanābhyām gītabandhanebhyaḥ
Genitivegītabandhanasya gītabandhanayoḥ gītabandhanānām
Locativegītabandhane gītabandhanayoḥ gītabandhaneṣu

Compound gītabandhana -

Adverb -gītabandhanam -gītabandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria