Declension table of ?gīrvat

Deva

MasculineSingularDualPlural
Nominativegīrvān gīrvantau gīrvantaḥ
Vocativegīrvan gīrvantau gīrvantaḥ
Accusativegīrvantam gīrvantau gīrvataḥ
Instrumentalgīrvatā gīrvadbhyām gīrvadbhiḥ
Dativegīrvate gīrvadbhyām gīrvadbhyaḥ
Ablativegīrvataḥ gīrvadbhyām gīrvadbhyaḥ
Genitivegīrvataḥ gīrvatoḥ gīrvatām
Locativegīrvati gīrvatoḥ gīrvatsu

Compound gīrvat -

Adverb -gīrvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria