Declension table of ?gīrvāṇasenāpati

Deva

MasculineSingularDualPlural
Nominativegīrvāṇasenāpatiḥ gīrvāṇasenāpatī gīrvāṇasenāpatayaḥ
Vocativegīrvāṇasenāpate gīrvāṇasenāpatī gīrvāṇasenāpatayaḥ
Accusativegīrvāṇasenāpatim gīrvāṇasenāpatī gīrvāṇasenāpatīn
Instrumentalgīrvāṇasenāpatinā gīrvāṇasenāpatibhyām gīrvāṇasenāpatibhiḥ
Dativegīrvāṇasenāpataye gīrvāṇasenāpatibhyām gīrvāṇasenāpatibhyaḥ
Ablativegīrvāṇasenāpateḥ gīrvāṇasenāpatibhyām gīrvāṇasenāpatibhyaḥ
Genitivegīrvāṇasenāpateḥ gīrvāṇasenāpatyoḥ gīrvāṇasenāpatīnām
Locativegīrvāṇasenāpatau gīrvāṇasenāpatyoḥ gīrvāṇasenāpatiṣu

Compound gīrvāṇasenāpati -

Adverb -gīrvāṇasenāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria