Declension table of ?giṣṇu

Deva

MasculineSingularDualPlural
Nominativegiṣṇuḥ giṣṇū giṣṇavaḥ
Vocativegiṣṇo giṣṇū giṣṇavaḥ
Accusativegiṣṇum giṣṇū giṣṇūn
Instrumentalgiṣṇunā giṣṇubhyām giṣṇubhiḥ
Dativegiṣṇave giṣṇubhyām giṣṇubhyaḥ
Ablativegiṣṇoḥ giṣṇubhyām giṣṇubhyaḥ
Genitivegiṣṇoḥ giṣṇvoḥ giṣṇūnām
Locativegiṣṇau giṣṇvoḥ giṣṇuṣu

Compound giṣṇu -

Adverb -giṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria