Declension table of ?ghumaghumākāra

Deva

MasculineSingularDualPlural
Nominativeghumaghumākāraḥ ghumaghumākārau ghumaghumākārāḥ
Vocativeghumaghumākāra ghumaghumākārau ghumaghumākārāḥ
Accusativeghumaghumākāram ghumaghumākārau ghumaghumākārān
Instrumentalghumaghumākāreṇa ghumaghumākārābhyām ghumaghumākāraiḥ ghumaghumākārebhiḥ
Dativeghumaghumākārāya ghumaghumākārābhyām ghumaghumākārebhyaḥ
Ablativeghumaghumākārāt ghumaghumākārābhyām ghumaghumākārebhyaḥ
Genitiveghumaghumākārasya ghumaghumākārayoḥ ghumaghumākārāṇām
Locativeghumaghumākāre ghumaghumākārayoḥ ghumaghumākāreṣu

Compound ghumaghumākāra -

Adverb -ghumaghumākāram -ghumaghumākārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria