Declension table of ?ghughulārava

Deva

MasculineSingularDualPlural
Nominativeghughulāravaḥ ghughulāravau ghughulāravāḥ
Vocativeghughulārava ghughulāravau ghughulāravāḥ
Accusativeghughulāravam ghughulāravau ghughulāravān
Instrumentalghughulāraveṇa ghughulāravābhyām ghughulāravaiḥ ghughulāravebhiḥ
Dativeghughulāravāya ghughulāravābhyām ghughulāravebhyaḥ
Ablativeghughulāravāt ghughulāravābhyām ghughulāravebhyaḥ
Genitiveghughulāravasya ghughulāravayoḥ ghughulāravāṇām
Locativeghughulārave ghughulāravayoḥ ghughulāraveṣu

Compound ghughulārava -

Adverb -ghughulāravam -ghughulāravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria