Declension table of ?ghuṭi

Deva

FeminineSingularDualPlural
Nominativeghuṭiḥ ghuṭī ghuṭayaḥ
Vocativeghuṭe ghuṭī ghuṭayaḥ
Accusativeghuṭim ghuṭī ghuṭīḥ
Instrumentalghuṭyā ghuṭibhyām ghuṭibhiḥ
Dativeghuṭyai ghuṭaye ghuṭibhyām ghuṭibhyaḥ
Ablativeghuṭyāḥ ghuṭeḥ ghuṭibhyām ghuṭibhyaḥ
Genitiveghuṭyāḥ ghuṭeḥ ghuṭyoḥ ghuṭīnām
Locativeghuṭyām ghuṭau ghuṭyoḥ ghuṭiṣu

Compound ghuṭi -

Adverb -ghuṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria