Declension table of ?ghuṣya

Deva

NeuterSingularDualPlural
Nominativeghuṣyam ghuṣye ghuṣyāṇi
Vocativeghuṣya ghuṣye ghuṣyāṇi
Accusativeghuṣyam ghuṣye ghuṣyāṇi
Instrumentalghuṣyeṇa ghuṣyābhyām ghuṣyaiḥ
Dativeghuṣyāya ghuṣyābhyām ghuṣyebhyaḥ
Ablativeghuṣyāt ghuṣyābhyām ghuṣyebhyaḥ
Genitiveghuṣyasya ghuṣyayoḥ ghuṣyāṇām
Locativeghuṣye ghuṣyayoḥ ghuṣyeṣu

Compound ghuṣya -

Adverb -ghuṣyam -ghuṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria