Declension table of ?ghuṣa

Deva

NeuterSingularDualPlural
Nominativeghuṣam ghuṣe ghuṣāṇi
Vocativeghuṣa ghuṣe ghuṣāṇi
Accusativeghuṣam ghuṣe ghuṣāṇi
Instrumentalghuṣeṇa ghuṣābhyām ghuṣaiḥ
Dativeghuṣāya ghuṣābhyām ghuṣebhyaḥ
Ablativeghuṣāt ghuṣābhyām ghuṣebhyaḥ
Genitiveghuṣasya ghuṣayoḥ ghuṣāṇām
Locativeghuṣe ghuṣayoḥ ghuṣeṣu

Compound ghuṣa -

Adverb -ghuṣam -ghuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria