Declension table of ?ghuṇi

Deva

NeuterSingularDualPlural
Nominativeghuṇi ghuṇinī ghuṇīni
Vocativeghuṇi ghuṇinī ghuṇīni
Accusativeghuṇi ghuṇinī ghuṇīni
Instrumentalghuṇinā ghuṇibhyām ghuṇibhiḥ
Dativeghuṇine ghuṇibhyām ghuṇibhyaḥ
Ablativeghuṇinaḥ ghuṇibhyām ghuṇibhyaḥ
Genitiveghuṇinaḥ ghuṇinoḥ ghuṇīnām
Locativeghuṇini ghuṇinoḥ ghuṇiṣu

Compound ghuṇi -

Adverb -ghuṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria