Declension table of ?ghuṇi

Deva

MasculineSingularDualPlural
Nominativeghuṇiḥ ghuṇī ghuṇayaḥ
Vocativeghuṇe ghuṇī ghuṇayaḥ
Accusativeghuṇim ghuṇī ghuṇīn
Instrumentalghuṇinā ghuṇibhyām ghuṇibhiḥ
Dativeghuṇaye ghuṇibhyām ghuṇibhyaḥ
Ablativeghuṇeḥ ghuṇibhyām ghuṇibhyaḥ
Genitiveghuṇeḥ ghuṇyoḥ ghuṇīnām
Locativeghuṇau ghuṇyoḥ ghuṇiṣu

Compound ghuṇi -

Adverb -ghuṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria