Declension table of ?ghuṇakīṭaka

Deva

MasculineSingularDualPlural
Nominativeghuṇakīṭakaḥ ghuṇakīṭakau ghuṇakīṭakāḥ
Vocativeghuṇakīṭaka ghuṇakīṭakau ghuṇakīṭakāḥ
Accusativeghuṇakīṭakam ghuṇakīṭakau ghuṇakīṭakān
Instrumentalghuṇakīṭakena ghuṇakīṭakābhyām ghuṇakīṭakaiḥ ghuṇakīṭakebhiḥ
Dativeghuṇakīṭakāya ghuṇakīṭakābhyām ghuṇakīṭakebhyaḥ
Ablativeghuṇakīṭakāt ghuṇakīṭakābhyām ghuṇakīṭakebhyaḥ
Genitiveghuṇakīṭakasya ghuṇakīṭakayoḥ ghuṇakīṭakānām
Locativeghuṇakīṭake ghuṇakīṭakayoḥ ghuṇakīṭakeṣu

Compound ghuṇakīṭaka -

Adverb -ghuṇakīṭakam -ghuṇakīṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria