Declension table of ?ghuṇakṣatā

Deva

FeminineSingularDualPlural
Nominativeghuṇakṣatā ghuṇakṣate ghuṇakṣatāḥ
Vocativeghuṇakṣate ghuṇakṣate ghuṇakṣatāḥ
Accusativeghuṇakṣatām ghuṇakṣate ghuṇakṣatāḥ
Instrumentalghuṇakṣatayā ghuṇakṣatābhyām ghuṇakṣatābhiḥ
Dativeghuṇakṣatāyai ghuṇakṣatābhyām ghuṇakṣatābhyaḥ
Ablativeghuṇakṣatāyāḥ ghuṇakṣatābhyām ghuṇakṣatābhyaḥ
Genitiveghuṇakṣatāyāḥ ghuṇakṣatayoḥ ghuṇakṣatānām
Locativeghuṇakṣatāyām ghuṇakṣatayoḥ ghuṇakṣatāsu

Adverb -ghuṇakṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria