Declension table of ?ghuṇakṣata

Deva

NeuterSingularDualPlural
Nominativeghuṇakṣatam ghuṇakṣate ghuṇakṣatāni
Vocativeghuṇakṣata ghuṇakṣate ghuṇakṣatāni
Accusativeghuṇakṣatam ghuṇakṣate ghuṇakṣatāni
Instrumentalghuṇakṣatena ghuṇakṣatābhyām ghuṇakṣataiḥ
Dativeghuṇakṣatāya ghuṇakṣatābhyām ghuṇakṣatebhyaḥ
Ablativeghuṇakṣatāt ghuṇakṣatābhyām ghuṇakṣatebhyaḥ
Genitiveghuṇakṣatasya ghuṇakṣatayoḥ ghuṇakṣatānām
Locativeghuṇakṣate ghuṇakṣatayoḥ ghuṇakṣateṣu

Compound ghuṇakṣata -

Adverb -ghuṇakṣatam -ghuṇakṣatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria