Declension table of ?ghuṇakṣata

Deva

MasculineSingularDualPlural
Nominativeghuṇakṣataḥ ghuṇakṣatau ghuṇakṣatāḥ
Vocativeghuṇakṣata ghuṇakṣatau ghuṇakṣatāḥ
Accusativeghuṇakṣatam ghuṇakṣatau ghuṇakṣatān
Instrumentalghuṇakṣatena ghuṇakṣatābhyām ghuṇakṣataiḥ ghuṇakṣatebhiḥ
Dativeghuṇakṣatāya ghuṇakṣatābhyām ghuṇakṣatebhyaḥ
Ablativeghuṇakṣatāt ghuṇakṣatābhyām ghuṇakṣatebhyaḥ
Genitiveghuṇakṣatasya ghuṇakṣatayoḥ ghuṇakṣatānām
Locativeghuṇakṣate ghuṇakṣatayoḥ ghuṇakṣateṣu

Compound ghuṇakṣata -

Adverb -ghuṇakṣatam -ghuṇakṣatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria