Declension table of ?ghuṇṭika

Deva

NeuterSingularDualPlural
Nominativeghuṇṭikam ghuṇṭike ghuṇṭikāni
Vocativeghuṇṭika ghuṇṭike ghuṇṭikāni
Accusativeghuṇṭikam ghuṇṭike ghuṇṭikāni
Instrumentalghuṇṭikena ghuṇṭikābhyām ghuṇṭikaiḥ
Dativeghuṇṭikāya ghuṇṭikābhyām ghuṇṭikebhyaḥ
Ablativeghuṇṭikāt ghuṇṭikābhyām ghuṇṭikebhyaḥ
Genitiveghuṇṭikasya ghuṇṭikayoḥ ghuṇṭikānām
Locativeghuṇṭike ghuṇṭikayoḥ ghuṇṭikeṣu

Compound ghuṇṭika -

Adverb -ghuṇṭikam -ghuṇṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria