Declension table of ?ghritāhuta

Deva

NeuterSingularDualPlural
Nominativeghritāhutam ghritāhute ghritāhutāni
Vocativeghritāhuta ghritāhute ghritāhutāni
Accusativeghritāhutam ghritāhute ghritāhutāni
Instrumentalghritāhutena ghritāhutābhyām ghritāhutaiḥ
Dativeghritāhutāya ghritāhutābhyām ghritāhutebhyaḥ
Ablativeghritāhutāt ghritāhutābhyām ghritāhutebhyaḥ
Genitiveghritāhutasya ghritāhutayoḥ ghritāhutānām
Locativeghritāhute ghritāhutayoḥ ghritāhuteṣu

Compound ghritāhuta -

Adverb -ghritāhutam -ghritāhutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria