Declension table of ?ghritāhuta

Deva

MasculineSingularDualPlural
Nominativeghritāhutaḥ ghritāhutau ghritāhutāḥ
Vocativeghritāhuta ghritāhutau ghritāhutāḥ
Accusativeghritāhutam ghritāhutau ghritāhutān
Instrumentalghritāhutena ghritāhutābhyām ghritāhutaiḥ ghritāhutebhiḥ
Dativeghritāhutāya ghritāhutābhyām ghritāhutebhyaḥ
Ablativeghritāhutāt ghritāhutābhyām ghritāhutebhyaḥ
Genitiveghritāhutasya ghritāhutayoḥ ghritāhutānām
Locativeghritāhute ghritāhutayoḥ ghritāhuteṣu

Compound ghritāhuta -

Adverb -ghritāhutam -ghritāhutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria